A 1346-11 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1346/11
Title: Raghuvaṃśa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1346-11 Inventory No.: NEW

Title Raghuvaṃśavigrahānvaya

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 11.5 cm

Folios 14

Lines per Folio 7

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/3801

Manuscript Features

The text runs from the very beginning of the second chapter up to the verse 25 only.

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

atha | yaśodhanaḥ | prajānām | adhipaḥ | prabhāte | vanāya | jāyāpratigrāhitagandhamālyām | pītapratibaddhavatsām | ṛṣeḥ | dhenum | mumoca || yaśa eva dhanam yasya saḥ | yaśodhanaḥ | jāyayā pratigrāhite | jāyāpratigrāhite | gandhaś ca mālyaṃ ca | gandhamālye | jāyāpratigrāhite gandhamālye yayā sā | jāyāpratigrāhitagandhamālyā | tām | jāyāpraººmālyām | ādau pītaḥ paścāt pratibaddhaḥ | pītapratibaddhaḥ | pītapratibaddhaḥ vatso yasyāḥ | sā | pītapratibaddhavatsā | tām | pītaººvatsām || 1 || (fol. 1r1–1v2)

End

prajāyai idam | prajārtham | mahanīyā kīrttir yasya saḥ | mahanīyakīrttiḥ | tasya | mahaººrtteḥ | dīnānām uddharaṇam | dīnoddharaṇam | dīnoddharaṇe ucitaḥ | dīnoddharaṇocitaḥ | tasya | dīnoddharaººcitasya || trayo guṇāḥ yeṣām | tāni | triguṇāni || 25 ||

vigrahasyānvayasyāpi rītijñānāya taddvayam ||

pradarśitaṃ raghoḥ kāvye ślokānāṃ pañcaviṃśateḥ || 1 || ❁ || (fol. 14v1–7)

Colophon

iti saṃkṣepeṇa vigrahānvayapradarśanam || ❁||❁||❁||❁||❁|| (fol. 14v7)

Microfilm Details

Reel No. A 1346/11

Date of Filming 09-10-1988

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-08-2007

Bibliography