A 1346-11 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1346/11
Title: Raghuvaṃśa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1346-11 Inventory No.: NEW
Title Raghuvaṃśavigrahānvaya
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.0 x 11.5 cm
Folios 14
Lines per Folio 7
Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/3801
Manuscript Features
The text runs from the very beginning of the second chapter up to the verse 25 only.
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
atha | yaśodhanaḥ | prajānām | adhipaḥ | prabhāte | vanāya | jāyāpratigrāhitagandhamālyām | pītapratibaddhavatsām | ṛṣeḥ | dhenum | mumoca || yaśa eva dhanam yasya saḥ | yaśodhanaḥ | jāyayā pratigrāhite | jāyāpratigrāhite | gandhaś ca mālyaṃ ca | gandhamālye | jāyāpratigrāhite gandhamālye yayā sā | jāyāpratigrāhitagandhamālyā | tām | jāyāpraººmālyām | ādau pītaḥ paścāt pratibaddhaḥ | pītapratibaddhaḥ | pītapratibaddhaḥ vatso yasyāḥ | sā | pītapratibaddhavatsā | tām | pītaººvatsām || 1 || (fol. 1r1–1v2)
End
prajāyai idam | prajārtham | mahanīyā kīrttir yasya saḥ | mahanīyakīrttiḥ | tasya | mahaººrtteḥ | dīnānām uddharaṇam | dīnoddharaṇam | dīnoddharaṇe ucitaḥ | dīnoddharaṇocitaḥ | tasya | dīnoddharaººcitasya || trayo guṇāḥ yeṣām | tāni | triguṇāni || 25 ||
vigrahasyānvayasyāpi rītijñānāya taddvayam ||
pradarśitaṃ raghoḥ kāvye ślokānāṃ pañcaviṃśateḥ || 1 || ❁ || (fol. 14v1–7)
Colophon
iti saṃkṣepeṇa vigrahānvayapradarśanam || ❁||❁||❁||❁||❁|| (fol. 14v7)
Microfilm Details
Reel No. A 1346/11
Date of Filming 09-10-1988
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 30-08-2007
Bibliography